B 64-17 Govindatattvanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 64/17
Title: Govindatattvanirṇaya
Dimensions: 31.5 x 12.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5719
Remarks: Appears to be an apograph of B22/6.


Reel No. B 64-17 Inventory No. 39695

Title Govindatattvanirṇaya

Author Govinda

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 12.5 cm

Folios 21

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation govinda ta. ni. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5719

Manuscript Features

Excerpts

Beginning

oṃ namas tasmai bhagavate ||     ||

navīnaghanasundaro///

///sitavajrāṅgagaṇa(!)vadhu(!)gaṇaiḥ praṇayapūrvam āliṅgitaḥ |

sa ko pi karuṇāmayaḥ sakala///

///kālocano (hārdaṃ) hariṇalocano haratu māmakiṃ (!) śocanāṃ |

jagadambāpadadvandacinnāmaṇḍitadhīdhanaṃ |

nirūpayati goviṇdatatvaṃ govindakiṃkaraḥ ||

iha khalu saṃsārākārāgāre niviṇā(!)jñānapāśabuddhā buddhidhīrṣako(!) munipuṅgavāḥ śrīgovindatattvaṃ vivecitavantas tattacchāstre tatrāpīḍitatvam idaṃ veti vimūḍhānām ata eva duḥkhārṇavamagnānāṃ maṅgalāya muktiśrutisiddhasarvajñavādarāyaṇamārgeṇa śrīgovindatattvam atra vivicyate (fol. 1v1–4)

End

indrajālam idaṃ sarvaṃ jānann api abāridṛk |

yatra kvāpi vasan dhanyo harate tvaritaṃ nṛṇāṃ |

śarīraprāṇām anāśritam idaṃ hareḥ | (!)

tatvaṃ yo na vijānāti sādhama(!) parikīrtitaḥ |

kulaṃ pavitraṃ jananī kṛtārthā

viśvaṃbharā puṇyavatī ca tena |

apārasaccitsukhasā[gareʼ]smi[n

lī]nam pare brahmaṇi yasya cetaḥ ||

anekajanmārjitapuṇyasañcayair

mukundapādāmbujasevanotsavaiḥ |

loko[ʼ]pi jānāti kadāpi ko[ʼ]pi

sanyāsavinyāsavidhūtapāpaḥ || || (fol. 21r10–12)

Colophon

iti śrīmahāmahopādhyāyaśrīgovindaviracite govindatattvanirṇaye pañcamaḥ paricchedaḥ samāptaḥ || || (21r12–13)

Microfilm Details

Reel No. B 64/17

Date of Filming none

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-11-2007

Bibliography